Declension table of ?rūṣṭa

Deva

NeuterSingularDualPlural
Nominativerūṣṭam rūṣṭe rūṣṭāni
Vocativerūṣṭa rūṣṭe rūṣṭāni
Accusativerūṣṭam rūṣṭe rūṣṭāni
Instrumentalrūṣṭena rūṣṭābhyām rūṣṭaiḥ
Dativerūṣṭāya rūṣṭābhyām rūṣṭebhyaḥ
Ablativerūṣṭāt rūṣṭābhyām rūṣṭebhyaḥ
Genitiverūṣṭasya rūṣṭayoḥ rūṣṭānām
Locativerūṣṭe rūṣṭayoḥ rūṣṭeṣu

Compound rūṣṭa -

Adverb -rūṣṭam -rūṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria