Declension table of ?rūṣṭa

Deva

MasculineSingularDualPlural
Nominativerūṣṭaḥ rūṣṭau rūṣṭāḥ
Vocativerūṣṭa rūṣṭau rūṣṭāḥ
Accusativerūṣṭam rūṣṭau rūṣṭān
Instrumentalrūṣṭena rūṣṭābhyām rūṣṭaiḥ rūṣṭebhiḥ
Dativerūṣṭāya rūṣṭābhyām rūṣṭebhyaḥ
Ablativerūṣṭāt rūṣṭābhyām rūṣṭebhyaḥ
Genitiverūṣṭasya rūṣṭayoḥ rūṣṭānām
Locativerūṣṭe rūṣṭayoḥ rūṣṭeṣu

Compound rūṣṭa -

Adverb -rūṣṭam -rūṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria