Declension table of ?rūḍhaskandha

Deva

NeuterSingularDualPlural
Nominativerūḍhaskandham rūḍhaskandhe rūḍhaskandhāni
Vocativerūḍhaskandha rūḍhaskandhe rūḍhaskandhāni
Accusativerūḍhaskandham rūḍhaskandhe rūḍhaskandhāni
Instrumentalrūḍhaskandhena rūḍhaskandhābhyām rūḍhaskandhaiḥ
Dativerūḍhaskandhāya rūḍhaskandhābhyām rūḍhaskandhebhyaḥ
Ablativerūḍhaskandhāt rūḍhaskandhābhyām rūḍhaskandhebhyaḥ
Genitiverūḍhaskandhasya rūḍhaskandhayoḥ rūḍhaskandhānām
Locativerūḍhaskandhe rūḍhaskandhayoḥ rūḍhaskandheṣu

Compound rūḍhaskandha -

Adverb -rūḍhaskandham -rūḍhaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria