Declension table of ?rutātī

Deva

FeminineSingularDualPlural
Nominativerutātī rutātyau rutātyaḥ
Vocativerutāti rutātyau rutātyaḥ
Accusativerutātīm rutātyau rutātīḥ
Instrumentalrutātyā rutātībhyām rutātībhiḥ
Dativerutātyai rutātībhyām rutātībhyaḥ
Ablativerutātyāḥ rutātībhyām rutātībhyaḥ
Genitiverutātyāḥ rutātyoḥ rutātīnām
Locativerutātyām rutātyoḥ rutātīṣu

Compound rutāti - rutātī -

Adverb -rutāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria