Declension table of ?rurūṣvas

Deva

NeuterSingularDualPlural
Nominativerurūṣvat rurūṣuṣī rurūṣvāṃsi
Vocativerurūṣvat rurūṣuṣī rurūṣvāṃsi
Accusativerurūṣvat rurūṣuṣī rurūṣvāṃsi
Instrumentalrurūṣuṣā rurūṣvadbhyām rurūṣvadbhiḥ
Dativerurūṣuṣe rurūṣvadbhyām rurūṣvadbhyaḥ
Ablativerurūṣuṣaḥ rurūṣvadbhyām rurūṣvadbhyaḥ
Genitiverurūṣuṣaḥ rurūṣuṣoḥ rurūṣuṣām
Locativerurūṣuṣi rurūṣuṣoḥ rurūṣvatsu

Compound rurūṣvat -

Adverb -rurūṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria