Declension table of ?rurūṣvas

Deva

MasculineSingularDualPlural
Nominativerurūṣvān rurūṣvāṃsau rurūṣvāṃsaḥ
Vocativerurūṣvan rurūṣvāṃsau rurūṣvāṃsaḥ
Accusativerurūṣvāṃsam rurūṣvāṃsau rurūṣuṣaḥ
Instrumentalrurūṣuṣā rurūṣvadbhyām rurūṣvadbhiḥ
Dativerurūṣuṣe rurūṣvadbhyām rurūṣvadbhyaḥ
Ablativerurūṣuṣaḥ rurūṣvadbhyām rurūṣvadbhyaḥ
Genitiverurūṣuṣaḥ rurūṣuṣoḥ rurūṣuṣām
Locativerurūṣuṣi rurūṣuṣoḥ rurūṣvatsu

Compound rurūṣvat -

Adverb -rurūṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria