Declension table of ?rurūṣāṇa

Deva

NeuterSingularDualPlural
Nominativerurūṣāṇam rurūṣāṇe rurūṣāṇāni
Vocativerurūṣāṇa rurūṣāṇe rurūṣāṇāni
Accusativerurūṣāṇam rurūṣāṇe rurūṣāṇāni
Instrumentalrurūṣāṇena rurūṣāṇābhyām rurūṣāṇaiḥ
Dativerurūṣāṇāya rurūṣāṇābhyām rurūṣāṇebhyaḥ
Ablativerurūṣāṇāt rurūṣāṇābhyām rurūṣāṇebhyaḥ
Genitiverurūṣāṇasya rurūṣāṇayoḥ rurūṣāṇānām
Locativerurūṣāṇe rurūṣāṇayoḥ rurūṣāṇeṣu

Compound rurūṣāṇa -

Adverb -rurūṣāṇam -rurūṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria