Declension table of ?rurūṣāṇa

Deva

MasculineSingularDualPlural
Nominativerurūṣāṇaḥ rurūṣāṇau rurūṣāṇāḥ
Vocativerurūṣāṇa rurūṣāṇau rurūṣāṇāḥ
Accusativerurūṣāṇam rurūṣāṇau rurūṣāṇān
Instrumentalrurūṣāṇena rurūṣāṇābhyām rurūṣāṇaiḥ rurūṣāṇebhiḥ
Dativerurūṣāṇāya rurūṣāṇābhyām rurūṣāṇebhyaḥ
Ablativerurūṣāṇāt rurūṣāṇābhyām rurūṣāṇebhyaḥ
Genitiverurūṣāṇasya rurūṣāṇayoḥ rurūṣāṇānām
Locativerurūṣāṇe rurūṣāṇayoḥ rurūṣāṇeṣu

Compound rurūṣāṇa -

Adverb -rurūṣāṇam -rurūṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria