सुबन्तावली ?रुरुक्ष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारुरुक्ष्यन्ती रुरुक्ष्यन्त्यौ रुरुक्ष्यन्त्यः
सम्बोधनम्रुरुक्ष्यन्ति रुरुक्ष्यन्त्यौ रुरुक्ष्यन्त्यः
द्वितीयारुरुक्ष्यन्तीम् रुरुक्ष्यन्त्यौ रुरुक्ष्यन्तीः
तृतीयारुरुक्ष्यन्त्या रुरुक्ष्यन्तीभ्याम् रुरुक्ष्यन्तीभिः
चतुर्थीरुरुक्ष्यन्त्यै रुरुक्ष्यन्तीभ्याम् रुरुक्ष्यन्तीभ्यः
पञ्चमीरुरुक्ष्यन्त्याः रुरुक्ष्यन्तीभ्याम् रुरुक्ष्यन्तीभ्यः
षष्ठीरुरुक्ष्यन्त्याः रुरुक्ष्यन्त्योः रुरुक्ष्यन्तीनाम्
सप्तमीरुरुक्ष्यन्त्याम् रुरुक्ष्यन्त्योः रुरुक्ष्यन्तीषु

समास रुरुक्ष्यन्ति रुरुक्ष्यन्ती

अव्यय ॰रुरुक्ष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria