सुबन्तावली ?रुरुक्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमारुरुक्ष्यमाणः रुरुक्ष्यमाणौ रुरुक्ष्यमाणाः
सम्बोधनम्रुरुक्ष्यमाण रुरुक्ष्यमाणौ रुरुक्ष्यमाणाः
द्वितीयारुरुक्ष्यमाणम् रुरुक्ष्यमाणौ रुरुक्ष्यमाणान्
तृतीयारुरुक्ष्यमाणेन रुरुक्ष्यमाणाभ्याम् रुरुक्ष्यमाणैः रुरुक्ष्यमाणेभिः
चतुर्थीरुरुक्ष्यमाणाय रुरुक्ष्यमाणाभ्याम् रुरुक्ष्यमाणेभ्यः
पञ्चमीरुरुक्ष्यमाणात् रुरुक्ष्यमाणाभ्याम् रुरुक्ष्यमाणेभ्यः
षष्ठीरुरुक्ष्यमाणस्य रुरुक्ष्यमाणयोः रुरुक्ष्यमाणानाम्
सप्तमीरुरुक्ष्यमाणे रुरुक्ष्यमाणयोः रुरुक्ष्यमाणेषु

समास रुरुक्ष्यमाण

अव्यय ॰रुरुक्ष्यमाणम् ॰रुरुक्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria