Declension table of ?rurudvas

Deva

NeuterSingularDualPlural
Nominativerurudvat ruruduṣī rurudvāṃsi
Vocativerurudvat ruruduṣī rurudvāṃsi
Accusativerurudvat ruruduṣī rurudvāṃsi
Instrumentalruruduṣā rurudvadbhyām rurudvadbhiḥ
Dativeruruduṣe rurudvadbhyām rurudvadbhyaḥ
Ablativeruruduṣaḥ rurudvadbhyām rurudvadbhyaḥ
Genitiveruruduṣaḥ ruruduṣoḥ ruruduṣām
Locativeruruduṣi ruruduṣoḥ rurudvatsu

Compound rurudvat -

Adverb -rurudvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria