Declension table of ?rurudvas

Deva

MasculineSingularDualPlural
Nominativerurudvān rurudvāṃsau rurudvāṃsaḥ
Vocativerurudvan rurudvāṃsau rurudvāṃsaḥ
Accusativerurudvāṃsam rurudvāṃsau ruruduṣaḥ
Instrumentalruruduṣā rurudvadbhyām rurudvadbhiḥ
Dativeruruduṣe rurudvadbhyām rurudvadbhyaḥ
Ablativeruruduṣaḥ rurudvadbhyām rurudvadbhyaḥ
Genitiveruruduṣaḥ ruruduṣoḥ ruruduṣām
Locativeruruduṣi ruruduṣoḥ rurudvatsu

Compound rurudvat -

Adverb -rurudvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria