Declension table of ?ruruduṣī

Deva

FeminineSingularDualPlural
Nominativeruruduṣī ruruduṣyau ruruduṣyaḥ
Vocativeruruduṣi ruruduṣyau ruruduṣyaḥ
Accusativeruruduṣīm ruruduṣyau ruruduṣīḥ
Instrumentalruruduṣyā ruruduṣībhyām ruruduṣībhiḥ
Dativeruruduṣyai ruruduṣībhyām ruruduṣībhyaḥ
Ablativeruruduṣyāḥ ruruduṣībhyām ruruduṣībhyaḥ
Genitiveruruduṣyāḥ ruruduṣyoḥ ruruduṣīṇām
Locativeruruduṣyām ruruduṣyoḥ ruruduṣīṣu

Compound ruruduṣi - ruruduṣī -

Adverb -ruruduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria