Declension table of ?rurudhuṣī

Deva

FeminineSingularDualPlural
Nominativerurudhuṣī rurudhuṣyau rurudhuṣyaḥ
Vocativerurudhuṣi rurudhuṣyau rurudhuṣyaḥ
Accusativerurudhuṣīm rurudhuṣyau rurudhuṣīḥ
Instrumentalrurudhuṣyā rurudhuṣībhyām rurudhuṣībhiḥ
Dativerurudhuṣyai rurudhuṣībhyām rurudhuṣībhyaḥ
Ablativerurudhuṣyāḥ rurudhuṣībhyām rurudhuṣībhyaḥ
Genitiverurudhuṣyāḥ rurudhuṣyoḥ rurudhuṣīṇām
Locativerurudhuṣyām rurudhuṣyoḥ rurudhuṣīṣu

Compound rurudhuṣi - rurudhuṣī -

Adverb -rurudhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria