Declension table of ?rurudhānā

Deva

FeminineSingularDualPlural
Nominativerurudhānā rurudhāne rurudhānāḥ
Vocativerurudhāne rurudhāne rurudhānāḥ
Accusativerurudhānām rurudhāne rurudhānāḥ
Instrumentalrurudhānayā rurudhānābhyām rurudhānābhiḥ
Dativerurudhānāyai rurudhānābhyām rurudhānābhyaḥ
Ablativerurudhānāyāḥ rurudhānābhyām rurudhānābhyaḥ
Genitiverurudhānāyāḥ rurudhānayoḥ rurudhānānām
Locativerurudhānāyām rurudhānayoḥ rurudhānāsu

Adverb -rurudhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria