Declension table of ?rurudhāna

Deva

NeuterSingularDualPlural
Nominativerurudhānam rurudhāne rurudhānāni
Vocativerurudhāna rurudhāne rurudhānāni
Accusativerurudhānam rurudhāne rurudhānāni
Instrumentalrurudhānena rurudhānābhyām rurudhānaiḥ
Dativerurudhānāya rurudhānābhyām rurudhānebhyaḥ
Ablativerurudhānāt rurudhānābhyām rurudhānebhyaḥ
Genitiverurudhānasya rurudhānayoḥ rurudhānānām
Locativerurudhāne rurudhānayoḥ rurudhāneṣu

Compound rurudhāna -

Adverb -rurudhānam -rurudhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria