Declension table of ?rurudāna

Deva

NeuterSingularDualPlural
Nominativerurudānam rurudāne rurudānāni
Vocativerurudāna rurudāne rurudānāni
Accusativerurudānam rurudāne rurudānāni
Instrumentalrurudānena rurudānābhyām rurudānaiḥ
Dativerurudānāya rurudānābhyām rurudānebhyaḥ
Ablativerurudānāt rurudānābhyām rurudānebhyaḥ
Genitiverurudānasya rurudānayoḥ rurudānānām
Locativerurudāne rurudānayoḥ rurudāneṣu

Compound rurudāna -

Adverb -rurudānam -rurudānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria