Declension table of ?ruruṭvas

Deva

MasculineSingularDualPlural
Nominativeruruṭvān ruruṭvāṃsau ruruṭvāṃsaḥ
Vocativeruruṭvan ruruṭvāṃsau ruruṭvāṃsaḥ
Accusativeruruṭvāṃsam ruruṭvāṃsau ruruṭuṣaḥ
Instrumentalruruṭuṣā ruruṭvadbhyām ruruṭvadbhiḥ
Dativeruruṭuṣe ruruṭvadbhyām ruruṭvadbhyaḥ
Ablativeruruṭuṣaḥ ruruṭvadbhyām ruruṭvadbhyaḥ
Genitiveruruṭuṣaḥ ruruṭuṣoḥ ruruṭuṣām
Locativeruruṭuṣi ruruṭuṣoḥ ruruṭvatsu

Compound ruruṭvat -

Adverb -ruruṭvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria