Declension table of ?ruruṣvas

Deva

MasculineSingularDualPlural
Nominativeruruṣvān ruruṣvāṃsau ruruṣvāṃsaḥ
Vocativeruruṣvan ruruṣvāṃsau ruruṣvāṃsaḥ
Accusativeruruṣvāṃsam ruruṣvāṃsau ruruṣuṣaḥ
Instrumentalruruṣuṣā ruruṣvadbhyām ruruṣvadbhiḥ
Dativeruruṣuṣe ruruṣvadbhyām ruruṣvadbhyaḥ
Ablativeruruṣuṣaḥ ruruṣvadbhyām ruruṣvadbhyaḥ
Genitiveruruṣuṣaḥ ruruṣuṣoḥ ruruṣuṣām
Locativeruruṣuṣi ruruṣuṣoḥ ruruṣvatsu

Compound ruruṣvat -

Adverb -ruruṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria