Declension table of ?rundhantī

Deva

FeminineSingularDualPlural
Nominativerundhantī rundhantyau rundhantyaḥ
Vocativerundhanti rundhantyau rundhantyaḥ
Accusativerundhantīm rundhantyau rundhantīḥ
Instrumentalrundhantyā rundhantībhyām rundhantībhiḥ
Dativerundhantyai rundhantībhyām rundhantībhyaḥ
Ablativerundhantyāḥ rundhantībhyām rundhantībhyaḥ
Genitiverundhantyāḥ rundhantyoḥ rundhantīnām
Locativerundhantyām rundhantyoḥ rundhantīṣu

Compound rundhanti - rundhantī -

Adverb -rundhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria