Declension table of ?ruktavatī

Deva

FeminineSingularDualPlural
Nominativeruktavatī ruktavatyau ruktavatyaḥ
Vocativeruktavati ruktavatyau ruktavatyaḥ
Accusativeruktavatīm ruktavatyau ruktavatīḥ
Instrumentalruktavatyā ruktavatībhyām ruktavatībhiḥ
Dativeruktavatyai ruktavatībhyām ruktavatībhyaḥ
Ablativeruktavatyāḥ ruktavatībhyām ruktavatībhyaḥ
Genitiveruktavatyāḥ ruktavatyoḥ ruktavatīnām
Locativeruktavatyām ruktavatyoḥ ruktavatīṣu

Compound ruktavati - ruktavatī -

Adverb -ruktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria