Declension table of ?ruktavat

Deva

NeuterSingularDualPlural
Nominativeruktavat ruktavantī ruktavatī ruktavanti
Vocativeruktavat ruktavantī ruktavatī ruktavanti
Accusativeruktavat ruktavantī ruktavatī ruktavanti
Instrumentalruktavatā ruktavadbhyām ruktavadbhiḥ
Dativeruktavate ruktavadbhyām ruktavadbhyaḥ
Ablativeruktavataḥ ruktavadbhyām ruktavadbhyaḥ
Genitiveruktavataḥ ruktavatoḥ ruktavatām
Locativeruktavati ruktavatoḥ ruktavatsu

Adverb -ruktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria