Declension table of ?ruktavat

Deva

MasculineSingularDualPlural
Nominativeruktavān ruktavantau ruktavantaḥ
Vocativeruktavan ruktavantau ruktavantaḥ
Accusativeruktavantam ruktavantau ruktavataḥ
Instrumentalruktavatā ruktavadbhyām ruktavadbhiḥ
Dativeruktavate ruktavadbhyām ruktavadbhyaḥ
Ablativeruktavataḥ ruktavadbhyām ruktavadbhyaḥ
Genitiveruktavataḥ ruktavatoḥ ruktavatām
Locativeruktavati ruktavatoḥ ruktavatsu

Compound ruktavat -

Adverb -ruktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria