Declension table of ?rukta

Deva

MasculineSingularDualPlural
Nominativeruktaḥ ruktau ruktāḥ
Vocativerukta ruktau ruktāḥ
Accusativeruktam ruktau ruktān
Instrumentalruktena ruktābhyām ruktaiḥ ruktebhiḥ
Dativeruktāya ruktābhyām ruktebhyaḥ
Ablativeruktāt ruktābhyām ruktebhyaḥ
Genitiveruktasya ruktayoḥ ruktānām
Locativerukte ruktayoḥ rukteṣu

Compound rukta -

Adverb -ruktam -ruktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria