सुबन्तावली ?रुक्मवक्षसा

Roma

स्त्रीएकद्विबहु
प्रथमारुक्मवक्षसा रुक्मवक्षसे रुक्मवक्षसाः
सम्बोधनम्रुक्मवक्षसे रुक्मवक्षसे रुक्मवक्षसाः
द्वितीयारुक्मवक्षसाम् रुक्मवक्षसे रुक्मवक्षसाः
तृतीयारुक्मवक्षसया रुक्मवक्षसाभ्याम् रुक्मवक्षसाभिः
चतुर्थीरुक्मवक्षसायै रुक्मवक्षसाभ्याम् रुक्मवक्षसाभ्यः
पञ्चमीरुक्मवक्षसायाः रुक्मवक्षसाभ्याम् रुक्मवक्षसाभ्यः
षष्ठीरुक्मवक्षसायाः रुक्मवक्षसयोः रुक्मवक्षसानाम्
सप्तमीरुक्मवक्षसायाम् रुक्मवक्षसयोः रुक्मवक्षसासु

अव्यय ॰रुक्मवक्षसम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria