सुबन्तावली ?रुक्मवक्षस्

Roma

नपुंसकम्एकद्विबहु
प्रथमारुक्मवक्षः रुक्मवक्षसी रुक्मवक्षांसि
सम्बोधनम्रुक्मवक्षः रुक्मवक्षसी रुक्मवक्षांसि
द्वितीयारुक्मवक्षः रुक्मवक्षसी रुक्मवक्षांसि
तृतीयारुक्मवक्षसा रुक्मवक्षोभ्याम् रुक्मवक्षोभिः
चतुर्थीरुक्मवक्षसे रुक्मवक्षोभ्याम् रुक्मवक्षोभ्यः
पञ्चमीरुक्मवक्षसः रुक्मवक्षोभ्याम् रुक्मवक्षोभ्यः
षष्ठीरुक्मवक्षसः रुक्मवक्षसोः रुक्मवक्षसाम्
सप्तमीरुक्मवक्षसि रुक्मवक्षसोः रुक्मवक्षःसु

समास रुक्मवक्षस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria