सुबन्तावली ?रुक्माङ्गदचरित

Roma

नपुंसकम्एकद्विबहु
प्रथमारुक्माङ्गदचरितम् रुक्माङ्गदचरिते रुक्माङ्गदचरितानि
सम्बोधनम्रुक्माङ्गदचरित रुक्माङ्गदचरिते रुक्माङ्गदचरितानि
द्वितीयारुक्माङ्गदचरितम् रुक्माङ्गदचरिते रुक्माङ्गदचरितानि
तृतीयारुक्माङ्गदचरितेन रुक्माङ्गदचरिताभ्याम् रुक्माङ्गदचरितैः
चतुर्थीरुक्माङ्गदचरिताय रुक्माङ्गदचरिताभ्याम् रुक्माङ्गदचरितेभ्यः
पञ्चमीरुक्माङ्गदचरितात् रुक्माङ्गदचरिताभ्याम् रुक्माङ्गदचरितेभ्यः
षष्ठीरुक्माङ्गदचरितस्य रुक्माङ्गदचरितयोः रुक्माङ्गदचरितानाम्
सप्तमीरुक्माङ्गदचरिते रुक्माङ्गदचरितयोः रुक्माङ्गदचरितेषु

समास रुक्माङ्गदचरित

अव्यय ॰रुक्माङ्गदचरितम् ॰रुक्माङ्गदचरितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria