Declension table of ?rujya

Deva

NeuterSingularDualPlural
Nominativerujyam rujye rujyāni
Vocativerujya rujye rujyāni
Accusativerujyam rujye rujyāni
Instrumentalrujyena rujyābhyām rujyaiḥ
Dativerujyāya rujyābhyām rujyebhyaḥ
Ablativerujyāt rujyābhyām rujyebhyaḥ
Genitiverujyasya rujyayoḥ rujyānām
Locativerujye rujyayoḥ rujyeṣu

Compound rujya -

Adverb -rujyam -rujyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria