Declension table of ?rujitavatī

Deva

FeminineSingularDualPlural
Nominativerujitavatī rujitavatyau rujitavatyaḥ
Vocativerujitavati rujitavatyau rujitavatyaḥ
Accusativerujitavatīm rujitavatyau rujitavatīḥ
Instrumentalrujitavatyā rujitavatībhyām rujitavatībhiḥ
Dativerujitavatyai rujitavatībhyām rujitavatībhyaḥ
Ablativerujitavatyāḥ rujitavatībhyām rujitavatībhyaḥ
Genitiverujitavatyāḥ rujitavatyoḥ rujitavatīnām
Locativerujitavatyām rujitavatyoḥ rujitavatīṣu

Compound rujitavati - rujitavatī -

Adverb -rujitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria