Declension table of ?rujitavat

Deva

MasculineSingularDualPlural
Nominativerujitavān rujitavantau rujitavantaḥ
Vocativerujitavan rujitavantau rujitavantaḥ
Accusativerujitavantam rujitavantau rujitavataḥ
Instrumentalrujitavatā rujitavadbhyām rujitavadbhiḥ
Dativerujitavate rujitavadbhyām rujitavadbhyaḥ
Ablativerujitavataḥ rujitavadbhyām rujitavadbhyaḥ
Genitiverujitavataḥ rujitavatoḥ rujitavatām
Locativerujitavati rujitavatoḥ rujitavatsu

Compound rujitavat -

Adverb -rujitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria