Declension table of ?rujitā

Deva

FeminineSingularDualPlural
Nominativerujitā rujite rujitāḥ
Vocativerujite rujite rujitāḥ
Accusativerujitām rujite rujitāḥ
Instrumentalrujitayā rujitābhyām rujitābhiḥ
Dativerujitāyai rujitābhyām rujitābhyaḥ
Ablativerujitāyāḥ rujitābhyām rujitābhyaḥ
Genitiverujitāyāḥ rujitayoḥ rujitānām
Locativerujitāyām rujitayoḥ rujitāsu

Adverb -rujitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria