Declension table of ?rujita

Deva

NeuterSingularDualPlural
Nominativerujitam rujite rujitāni
Vocativerujita rujite rujitāni
Accusativerujitam rujite rujitāni
Instrumentalrujitena rujitābhyām rujitaiḥ
Dativerujitāya rujitābhyām rujitebhyaḥ
Ablativerujitāt rujitābhyām rujitebhyaḥ
Genitiverujitasya rujitayoḥ rujitānām
Locativerujite rujitayoḥ rujiteṣu

Compound rujita -

Adverb -rujitam -rujitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria