Declension table of ?rujita

Deva

MasculineSingularDualPlural
Nominativerujitaḥ rujitau rujitāḥ
Vocativerujita rujitau rujitāḥ
Accusativerujitam rujitau rujitān
Instrumentalrujitena rujitābhyām rujitaiḥ rujitebhiḥ
Dativerujitāya rujitābhyām rujitebhyaḥ
Ablativerujitāt rujitābhyām rujitebhyaḥ
Genitiverujitasya rujitayoḥ rujitānām
Locativerujite rujitayoḥ rujiteṣu

Compound rujita -

Adverb -rujitam -rujitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria