Declension table of ?rujantī

Deva

FeminineSingularDualPlural
Nominativerujantī rujantyau rujantyaḥ
Vocativerujanti rujantyau rujantyaḥ
Accusativerujantīm rujantyau rujantīḥ
Instrumentalrujantyā rujantībhyām rujantībhiḥ
Dativerujantyai rujantībhyām rujantībhyaḥ
Ablativerujantyāḥ rujantībhyām rujantībhyaḥ
Genitiverujantyāḥ rujantyoḥ rujantīnām
Locativerujantyām rujantyoḥ rujantīṣu

Compound rujanti - rujantī -

Adverb -rujanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria