सुबन्तावली ?रुजाकर

Roma

नपुंसकम्एकद्विबहु
प्रथमारुजाकरम् रुजाकरे रुजाकराणि
सम्बोधनम्रुजाकर रुजाकरे रुजाकराणि
द्वितीयारुजाकरम् रुजाकरे रुजाकराणि
तृतीयारुजाकरेण रुजाकराभ्याम् रुजाकरैः
चतुर्थीरुजाकराय रुजाकराभ्याम् रुजाकरेभ्यः
पञ्चमीरुजाकरात् रुजाकराभ्याम् रुजाकरेभ्यः
षष्ठीरुजाकरस्य रुजाकरयोः रुजाकराणाम्
सप्तमीरुजाकरे रुजाकरयोः रुजाकरेषु

समास रुजाकर

अव्यय ॰रुजाकरम् ॰रुजाकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria