Declension table of ?ruhantī

Deva

FeminineSingularDualPlural
Nominativeruhantī ruhantyau ruhantyaḥ
Vocativeruhanti ruhantyau ruhantyaḥ
Accusativeruhantīm ruhantyau ruhantīḥ
Instrumentalruhantyā ruhantībhyām ruhantībhiḥ
Dativeruhantyai ruhantībhyām ruhantībhyaḥ
Ablativeruhantyāḥ ruhantībhyām ruhantībhyaḥ
Genitiveruhantyāḥ ruhantyoḥ ruhantīnām
Locativeruhantyām ruhantyoḥ ruhantīṣu

Compound ruhanti - ruhantī -

Adverb -ruhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria