Declension table of ?rudyamāna

Deva

NeuterSingularDualPlural
Nominativerudyamānam rudyamāne rudyamānāni
Vocativerudyamāna rudyamāne rudyamānāni
Accusativerudyamānam rudyamāne rudyamānāni
Instrumentalrudyamānena rudyamānābhyām rudyamānaiḥ
Dativerudyamānāya rudyamānābhyām rudyamānebhyaḥ
Ablativerudyamānāt rudyamānābhyām rudyamānebhyaḥ
Genitiverudyamānasya rudyamānayoḥ rudyamānānām
Locativerudyamāne rudyamānayoḥ rudyamāneṣu

Compound rudyamāna -

Adverb -rudyamānam -rudyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria