Declension table of ?rudyamāna

Deva

MasculineSingularDualPlural
Nominativerudyamānaḥ rudyamānau rudyamānāḥ
Vocativerudyamāna rudyamānau rudyamānāḥ
Accusativerudyamānam rudyamānau rudyamānān
Instrumentalrudyamānena rudyamānābhyām rudyamānaiḥ rudyamānebhiḥ
Dativerudyamānāya rudyamānābhyām rudyamānebhyaḥ
Ablativerudyamānāt rudyamānābhyām rudyamānebhyaḥ
Genitiverudyamānasya rudyamānayoḥ rudyamānānām
Locativerudyamāne rudyamānayoḥ rudyamāneṣu

Compound rudyamāna -

Adverb -rudyamānam -rudyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria