सुबन्तावली ?रुद्रस्नानविधि

Roma

पुमान्एकद्विबहु
प्रथमारुद्रस्नानविधिः रुद्रस्नानविधी रुद्रस्नानविधयः
सम्बोधनम्रुद्रस्नानविधे रुद्रस्नानविधी रुद्रस्नानविधयः
द्वितीयारुद्रस्नानविधिम् रुद्रस्नानविधी रुद्रस्नानविधीन्
तृतीयारुद्रस्नानविधिना रुद्रस्नानविधिभ्याम् रुद्रस्नानविधिभिः
चतुर्थीरुद्रस्नानविधये रुद्रस्नानविधिभ्याम् रुद्रस्नानविधिभ्यः
पञ्चमीरुद्रस्नानविधेः रुद्रस्नानविधिभ्याम् रुद्रस्नानविधिभ्यः
षष्ठीरुद्रस्नानविधेः रुद्रस्नानविध्योः रुद्रस्नानविधीनाम्
सप्तमीरुद्रस्नानविधौ रुद्रस्नानविध्योः रुद्रस्नानविधिषु

समास रुद्रस्नानविधि

अव्यय ॰रुद्रस्नानविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria