सुबन्तावली ?रुद्रप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमारुद्रप्रदीपः रुद्रप्रदीपौ रुद्रप्रदीपाः
सम्बोधनम्रुद्रप्रदीप रुद्रप्रदीपौ रुद्रप्रदीपाः
द्वितीयारुद्रप्रदीपम् रुद्रप्रदीपौ रुद्रप्रदीपान्
तृतीयारुद्रप्रदीपेन रुद्रप्रदीपाभ्याम् रुद्रप्रदीपैः रुद्रप्रदीपेभिः
चतुर्थीरुद्रप्रदीपाय रुद्रप्रदीपाभ्याम् रुद्रप्रदीपेभ्यः
पञ्चमीरुद्रप्रदीपात् रुद्रप्रदीपाभ्याम् रुद्रप्रदीपेभ्यः
षष्ठीरुद्रप्रदीपस्य रुद्रप्रदीपयोः रुद्रप्रदीपानाम्
सप्तमीरुद्रप्रदीपे रुद्रप्रदीपयोः रुद्रप्रदीपेषु

समास रुद्रप्रदीप

अव्यय ॰रुद्रप्रदीपम् ॰रुद्रप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria