सुबन्तावली ?रुद्रकलशस्नानविधि

Roma

पुमान्एकद्विबहु
प्रथमारुद्रकलशस्नानविधिः रुद्रकलशस्नानविधी रुद्रकलशस्नानविधयः
सम्बोधनम्रुद्रकलशस्नानविधे रुद्रकलशस्नानविधी रुद्रकलशस्नानविधयः
द्वितीयारुद्रकलशस्नानविधिम् रुद्रकलशस्नानविधी रुद्रकलशस्नानविधीन्
तृतीयारुद्रकलशस्नानविधिना रुद्रकलशस्नानविधिभ्याम् रुद्रकलशस्नानविधिभिः
चतुर्थीरुद्रकलशस्नानविधये रुद्रकलशस्नानविधिभ्याम् रुद्रकलशस्नानविधिभ्यः
पञ्चमीरुद्रकलशस्नानविधेः रुद्रकलशस्नानविधिभ्याम् रुद्रकलशस्नानविधिभ्यः
षष्ठीरुद्रकलशस्नानविधेः रुद्रकलशस्नानविध्योः रुद्रकलशस्नानविधीनाम्
सप्तमीरुद्रकलशस्नानविधौ रुद्रकलशस्नानविध्योः रुद्रकलशस्नानविधिषु

समास रुद्रकलशस्नानविधि

अव्यय ॰रुद्रकलशस्नानविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria