Declension table of rudrabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativerudrabhaṭṭaḥ rudrabhaṭṭau rudrabhaṭṭāḥ
Vocativerudrabhaṭṭa rudrabhaṭṭau rudrabhaṭṭāḥ
Accusativerudrabhaṭṭam rudrabhaṭṭau rudrabhaṭṭān
Instrumentalrudrabhaṭṭena rudrabhaṭṭābhyām rudrabhaṭṭaiḥ rudrabhaṭṭebhiḥ
Dativerudrabhaṭṭāya rudrabhaṭṭābhyām rudrabhaṭṭebhyaḥ
Ablativerudrabhaṭṭāt rudrabhaṭṭābhyām rudrabhaṭṭebhyaḥ
Genitiverudrabhaṭṭasya rudrabhaṭṭayoḥ rudrabhaṭṭānām
Locativerudrabhaṭṭe rudrabhaṭṭayoḥ rudrabhaṭṭeṣu

Compound rudrabhaṭṭa -

Adverb -rudrabhaṭṭam -rudrabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria