सुबन्तावली ?रुद्राक्रीड

Roma

पुमान्एकद्विबहु
प्रथमारुद्राक्रीडः रुद्राक्रीडौ रुद्राक्रीडाः
सम्बोधनम्रुद्राक्रीड रुद्राक्रीडौ रुद्राक्रीडाः
द्वितीयारुद्राक्रीडम् रुद्राक्रीडौ रुद्राक्रीडान्
तृतीयारुद्राक्रीडेन रुद्राक्रीडाभ्याम् रुद्राक्रीडैः रुद्राक्रीडेभिः
चतुर्थीरुद्राक्रीडाय रुद्राक्रीडाभ्याम् रुद्राक्रीडेभ्यः
पञ्चमीरुद्राक्रीडात् रुद्राक्रीडाभ्याम् रुद्राक्रीडेभ्यः
षष्ठीरुद्राक्रीडस्य रुद्राक्रीडयोः रुद्राक्रीडानाम्
सप्तमीरुद्राक्रीडे रुद्राक्रीडयोः रुद्राक्रीडेषु

समास रुद्राक्रीड

अव्यय ॰रुद्राक्रीडम् ॰रुद्राक्रीडात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria