Declension table of rudrākṣamālā

Deva

FeminineSingularDualPlural
Nominativerudrākṣamālā rudrākṣamāle rudrākṣamālāḥ
Vocativerudrākṣamāle rudrākṣamāle rudrākṣamālāḥ
Accusativerudrākṣamālām rudrākṣamāle rudrākṣamālāḥ
Instrumentalrudrākṣamālayā rudrākṣamālābhyām rudrākṣamālābhiḥ
Dativerudrākṣamālāyai rudrākṣamālābhyām rudrākṣamālābhyaḥ
Ablativerudrākṣamālāyāḥ rudrākṣamālābhyām rudrākṣamālābhyaḥ
Genitiverudrākṣamālāyāḥ rudrākṣamālayoḥ rudrākṣamālānām
Locativerudrākṣamālāyām rudrākṣamālayoḥ rudrākṣamālāsu

Adverb -rudrākṣamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria