Declension table of rudrākṣa

Deva

NeuterSingularDualPlural
Nominativerudrākṣam rudrākṣe rudrākṣāṇi
Vocativerudrākṣa rudrākṣe rudrākṣāṇi
Accusativerudrākṣam rudrākṣe rudrākṣāṇi
Instrumentalrudrākṣeṇa rudrākṣābhyām rudrākṣaiḥ
Dativerudrākṣāya rudrākṣābhyām rudrākṣebhyaḥ
Ablativerudrākṣāt rudrākṣābhyām rudrākṣebhyaḥ
Genitiverudrākṣasya rudrākṣayoḥ rudrākṣāṇām
Locativerudrākṣe rudrākṣayoḥ rudrākṣeṣu

Compound rudrākṣa -

Adverb -rudrākṣam -rudrākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria