सुबन्तावली ?रुद्राध्यायिन्

Roma

पुमान्एकद्विबहु
प्रथमारुद्राध्यायी रुद्राध्यायिनौ रुद्राध्यायिनः
सम्बोधनम्रुद्राध्यायिन् रुद्राध्यायिनौ रुद्राध्यायिनः
द्वितीयारुद्राध्यायिनम् रुद्राध्यायिनौ रुद्राध्यायिनः
तृतीयारुद्राध्यायिना रुद्राध्यायिभ्याम् रुद्राध्यायिभिः
चतुर्थीरुद्राध्यायिने रुद्राध्यायिभ्याम् रुद्राध्यायिभ्यः
पञ्चमीरुद्राध्यायिनः रुद्राध्यायिभ्याम् रुद्राध्यायिभ्यः
षष्ठीरुद्राध्यायिनः रुद्राध्यायिनोः रुद्राध्यायिनाम्
सप्तमीरुद्राध्यायिनि रुद्राध्यायिनोः रुद्राध्यायिषु

समास रुद्राध्यायि

अव्यय ॰रुद्राध्यायि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria