Declension table of ?ruditavatī

Deva

FeminineSingularDualPlural
Nominativeruditavatī ruditavatyau ruditavatyaḥ
Vocativeruditavati ruditavatyau ruditavatyaḥ
Accusativeruditavatīm ruditavatyau ruditavatīḥ
Instrumentalruditavatyā ruditavatībhyām ruditavatībhiḥ
Dativeruditavatyai ruditavatībhyām ruditavatībhyaḥ
Ablativeruditavatyāḥ ruditavatībhyām ruditavatībhyaḥ
Genitiveruditavatyāḥ ruditavatyoḥ ruditavatīnām
Locativeruditavatyām ruditavatyoḥ ruditavatīṣu

Compound ruditavati - ruditavatī -

Adverb -ruditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria