Declension table of ?ruditavat

Deva

NeuterSingularDualPlural
Nominativeruditavat ruditavantī ruditavatī ruditavanti
Vocativeruditavat ruditavantī ruditavatī ruditavanti
Accusativeruditavat ruditavantī ruditavatī ruditavanti
Instrumentalruditavatā ruditavadbhyām ruditavadbhiḥ
Dativeruditavate ruditavadbhyām ruditavadbhyaḥ
Ablativeruditavataḥ ruditavadbhyām ruditavadbhyaḥ
Genitiveruditavataḥ ruditavatoḥ ruditavatām
Locativeruditavati ruditavatoḥ ruditavatsu

Adverb -ruditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria