Declension table of ?ruditavat

Deva

MasculineSingularDualPlural
Nominativeruditavān ruditavantau ruditavantaḥ
Vocativeruditavan ruditavantau ruditavantaḥ
Accusativeruditavantam ruditavantau ruditavataḥ
Instrumentalruditavatā ruditavadbhyām ruditavadbhiḥ
Dativeruditavate ruditavadbhyām ruditavadbhyaḥ
Ablativeruditavataḥ ruditavadbhyām ruditavadbhyaḥ
Genitiveruditavataḥ ruditavatoḥ ruditavatām
Locativeruditavati ruditavatoḥ ruditavatsu

Compound ruditavat -

Adverb -ruditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria