Declension table of ?ruditā

Deva

FeminineSingularDualPlural
Nominativeruditā rudite ruditāḥ
Vocativerudite rudite ruditāḥ
Accusativeruditām rudite ruditāḥ
Instrumentalruditayā ruditābhyām ruditābhiḥ
Dativeruditāyai ruditābhyām ruditābhyaḥ
Ablativeruditāyāḥ ruditābhyām ruditābhyaḥ
Genitiveruditāyāḥ ruditayoḥ ruditānām
Locativeruditāyām ruditayoḥ ruditāsu

Adverb -ruditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria